Original

न तासां नामधेयानि परिमाणं तथैव च ।शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ॥ ३२ ॥

Segmented

न तासाम् नामधेयानि परिमाणम् तथा एव च शक्यते परिसंख्यातुम् पुण्याः ताः हि सरित्-वर

Analysis

Word Lemma Parse
pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
परिमाणम् परिमाण pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
परिसंख्यातुम् परिसंख्या pos=vi
पुण्याः पुण्य pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
हि हि pos=i
सरित् सरित् pos=n,comp=y
वर वर pos=a,g=f,c=1,n=p