Original

ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ।सहस्राणां शतान्येव यतो वर्षति वासवः ॥ ३१ ॥

Segmented

ततः प्रवृत्ताः पुण्य-उद नद्यः कुरु-कुल-उद्वहैः सहस्राणाम् शतानि एव यतो वर्षति वासवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृत्ताः प्रवृत् pos=va,g=f,c=1,n=p,f=part
पुण्य पुण्य pos=a,comp=y
उद उद pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शतानि शत pos=n,g=n,c=1,n=p
एव एव pos=i
यतो यतस् pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
वासवः वासव pos=n,g=m,c=1,n=s