Original

सुकुमारी कुमारी च सीता कावेरका तथा ।महानदी च कौरव्य तथा मणिजला नदी ।इक्षुवर्धनिका चैव तथा भरतसत्तम ॥ ३० ॥

Segmented

सुकुमारी कुमारी च सीता कावेरका तथा महानदी च कौरव्य तथा मणिजला नदी इक्षुवर्धनिका च एव तथा भरत-सत्तम

Analysis

Word Lemma Parse
सुकुमारी सुकुमारी pos=n,g=f,c=1,n=s
कुमारी कुमारी pos=n,g=f,c=1,n=s
pos=i
सीता सीता pos=n,g=f,c=1,n=s
कावेरका कावेरका pos=n,g=f,c=1,n=s
तथा तथा pos=i
महानदी महानदी pos=n,g=f,c=1,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तथा तथा pos=i
मणिजला मणिजला pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
इक्षुवर्धनिका इक्षुवर्धनिका pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s