Original

शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च ।ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ ३ ॥

Segmented

शाल्मलम् च एव तत्त्वेन क्रौञ्चद्वीपम् तथा एव च ब्रूहि गावल्गणे सर्वम् राहोः सोम-अर्कयोः तथा

Analysis

Word Lemma Parse
शाल्मलम् शाल्मल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
क्रौञ्चद्वीपम् क्रौञ्चद्वीप pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
राहोः राहु pos=n,g=m,c=6,n=s
सोम सोम pos=n,comp=y
अर्कयोः अर्क pos=n,g=m,c=6,n=d
तथा तथा pos=i