Original

प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः ।नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥ २९ ॥

Segmented

प्रजाः तत्र विवर्धन्ते वर्षासु इव समुद्रगाः नद्यः पुण्य-जल तत्र गङ्गा च बहुधा गतिः

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
वर्षासु वर्षा pos=n,g=f,c=7,n=p
इव इव pos=i
समुद्रगाः समुद्रगा pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
पुण्य पुण्य pos=a,comp=y
जल जल pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
pos=i
बहुधा बहुधा pos=i
गतिः गति pos=n,g=f,c=1,n=s