Original

वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ २८ ॥

Segmented

वर्णाः स्व-कर्म-निरताः न च स्तेनो ऽत्र दृश्यते दीर्घ-आयुषः महा-राज जरा-मृत्यु-विवर्जिताः

Analysis

Word Lemma Parse
वर्णाः वर्ण pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
स्तेनो स्तेन pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
दीर्घ दीर्घ pos=a,comp=y
आयुषः आयुस् pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=f,c=1,n=p,f=part