Original

तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ।धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ २७ ॥

Segmented

तत्र गच्छन्ति सिद्धाः च चारणा दैवतानि च धार्मिक च प्रजा राजंः चत्वारो ऽतीव भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
चारणा चारण pos=n,g=m,c=1,n=p
दैवतानि दैवत pos=n,g=n,c=1,n=p
pos=i
धार्मिक धार्मिक pos=a,g=f,c=1,n=p
pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
राजंः राजन् pos=n,g=m,c=8,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ऽतीव अतीव pos=i
भारत भारत pos=n,g=m,c=8,n=s