Original

शाको नाम महाराज तस्य द्वीपस्य मध्यगः ।तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥ २६ ॥

Segmented

शाको नाम महा-राज तस्य द्वीपस्य मध्य-गः तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः

Analysis

Word Lemma Parse
शाको शाक pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्वीपस्य द्वीप pos=n,g=m,c=6,n=s
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
पुण्या पुण्य pos=a,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
शंकरः शंकर pos=n,g=m,c=1,n=s