Original

परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च ।जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥ २५ ॥

Segmented

परिवार्य तु कौरव्य दैर्घ्यम् ह्रस्व-त्वम् एव च जम्बूद्वीपेन विख्यातः तस्य मध्ये महा-द्रुमः

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
तु तु pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दैर्घ्यम् दैर्घ्य pos=n,g=n,c=2,n=s
ह्रस्व ह्रस्व pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
जम्बूद्वीपेन जम्बूद्वीप pos=n,g=m,c=3,n=s
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s