Original

रैवतस्य तु कौमारः श्यामस्य तु मणीचकः ।केसरस्याथ मोदाकी परेण तु महापुमान् ॥ २४ ॥

Segmented

रैवतस्य तु कौमारः श्यामस्य तु मणीचकः केसरस्य अथ मोदाकी परेण तु महा-पुमान्

Analysis

Word Lemma Parse
रैवतस्य रैवत pos=n,g=m,c=6,n=s
तु तु pos=i
कौमारः कौमार pos=n,g=m,c=1,n=s
श्यामस्य श्याम pos=n,g=m,c=6,n=s
तु तु pos=i
मणीचकः मणीचक pos=n,g=m,c=1,n=s
केसरस्य केसर pos=n,g=m,c=6,n=s
अथ अथ pos=i
मोदाकी मोदाकिन् pos=n,g=m,c=1,n=s
परेण परेण pos=i
तु तु pos=i
महा महत् pos=a,comp=y
पुमान् पुंस् pos=n,g=m,c=1,n=s