Original

तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः ।वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः ॥ २२ ॥

Segmented

तेषाम् योजन-विष्कम्भः द्विगुणः प्रविभागशः वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
योजन योजन pos=n,comp=y
विष्कम्भः विष्कम्भ pos=n,g=m,c=1,n=s
द्विगुणः द्विगुण pos=a,g=m,c=1,n=s
प्रविभागशः प्रविभागशः pos=i
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सम्प्रोक्तानि सम्प्रवच् pos=va,g=n,c=1,n=p,f=part
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p