Original

ततः परं कौरवेन्द्र दुर्गशैलो महोदयः ।केसरी केसरयुतो यतो वातः प्रवायति ॥ २१ ॥

Segmented

ततः परम् कौरव-इन्द्र दुर्गशैलो महा-उदयः केसरी केसर-युतः यतो वातः प्रवायति

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् परम् pos=i
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दुर्गशैलो दुर्गशैल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
केसरी केसरिन् pos=n,g=m,c=1,n=s
केसर केसर pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
यतो यतस् pos=i
वातः वात pos=n,g=m,c=1,n=s
प्रवायति प्रवा pos=v,p=3,n=s,l=lat