Original

श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत ।आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥ २० ॥

Segmented

श्यामो यस्मात् प्रवृत्तो वै तत् ते वक्ष्यामि भारत आस्ते ऽत्र भगवान् कृष्णः तत् कान्त्या श्याम-ताम् गतः

Analysis

Word Lemma Parse
श्यामो श्याम pos=a,g=m,c=1,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कान्त्या कान्ति pos=n,g=f,c=3,n=s
श्याम श्याम pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part