Original

संजय उवाच ।सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन ।गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥ १९ ॥

Segmented

संजय उवाच सर्वेषु एव महा-प्राज्ञैः द्वीपेषु कुरु-नन्दन गौरः कृष्णः च वर्णौ द्वौ तयोः वर्ण-अन्तरम् नृप

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वेषु सर्व pos=n,g=m,c=7,n=p
एव एव pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
द्वीपेषु द्वीप pos=n,g=m,c=7,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
गौरः गौर pos=a,g=m,c=1,n=s
कृष्णः कृष्ण pos=a,g=m,c=1,n=s
pos=i
वर्णौ वर्ण pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
वर्ण वर्ण pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s