Original

धृतराष्ट्र उवाच ।सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया ।प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥ १८ ॥

Segmented

धृतराष्ट्र उवाच सु महान् संशयो मे ऽद्य प्रोक्तम् संजय यत् त्वया प्रजाः कथम् सूतपुत्र सम्प्राप्ताः श्याम-ताम् इह

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
सम्प्राप्ताः सम्प्राप् pos=va,g=f,c=1,n=p,f=part
श्याम श्याम pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इह इह pos=i