Original

उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ १७ ॥

Segmented

उत्तरेण तु राज-इन्द्र श्यामो नाम महा-गिरिः यतः श्याम-त्वम् आपन्नाः प्रजा जनपद-ईश्वर

Analysis

Word Lemma Parse
उत्तरेण उत्तरेण pos=i
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
श्यामो श्याम pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s
यतः यतस् pos=i
श्याम श्याम pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नाः आपद् pos=va,g=f,c=1,n=p,f=part
प्रजा प्रजा pos=n,g=f,c=1,n=p
जनपद जनपद pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s