Original

उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः ।रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ १६ ॥

Segmented

उच्चैः गिरी रैवतको यत्र नित्यम् प्रतिष्ठितः रेवती दिवि नक्षत्रम् पितामह-कृतः विधिः

Analysis

Word Lemma Parse
उच्चैः उच्चैस् pos=i
गिरी गिरि pos=n,g=m,c=1,n=s
रैवतको रैवतक pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
रेवती रेवती pos=n,g=f,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
पितामह पितामह pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s