Original

ततः परेण कौरव्य जलधारो महागिरिः ।यत्र नित्यमुपादत्ते वासवः परमं जलम् ।यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥ १५ ॥

Segmented

ततः परेण कौरव्य जलधारो महा-गिरिः यत्र नित्यम् उपादत्ते वासवः परमम् जलम् यतो वर्षम् प्रभवति वर्षा-काले जनेश्वर

Analysis

Word Lemma Parse
ततः ततस् pos=i
परेण परेण pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
जलधारो जलधार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
उपादत्ते उपादा pos=v,p=3,n=s,l=lat
वासवः वासव pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
यतो यतस् pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
वर्षा वर्षा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s