Original

देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते ।प्रागायतो महाराज मलयो नाम पर्वतः ।यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥ १४ ॥

Segmented

देव-ऋषि-गन्धर्व-युतः परमो मेरुः उच्यते प्राच्-आयतः महा-राज मलयो नाम पर्वतः यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
प्राच् प्राञ्च् pos=a,comp=y
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मलयो मलय pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
यतो यतस् pos=i
मेघाः मेघ pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
pos=i
सर्वशः सर्वशस् pos=i