Original

संजय उवाच ।तथैव पर्वता राजन्सप्तात्र मणिभूषिताः ।रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ १३ ॥

Segmented

संजय उवाच तथा एव पर्वता राजन् सप्त अत्र मणि-भूषिताः रत्न-आकर तथा नद्यस् तेषाम् नामानि मे शृणु अतीव गुणवत् सर्वम् तत्र पुण्यम् जनाधिप

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
पर्वता पर्वत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
मणि मणि pos=n,comp=y
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
रत्न रत्न pos=n,comp=y
आकर आकर pos=n,g=f,c=1,n=p
तथा तथा pos=i
नद्यस् नदी pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
नामानि नामन् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
अतीव अतीव pos=i
गुणवत् गुणवत् pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s