Original

धृतराष्ट्र उवाच ।शाकद्वीपस्य संक्षेपो यथावदिह संजय ।उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥ १२ ॥

Segmented

धृतराष्ट्र उवाच शाकद्वीपस्य संक्षेपो यथावद् इह संजय उक्तवान् त्वया महाभाग विस्तरम् ब्रूहि तत्त्वतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शाकद्वीपस्य शाकद्वीप pos=n,g=m,c=6,n=s
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
यथावद् यथावत् pos=i
इह इह pos=i
संजय संजय pos=n,g=m,c=8,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s