Original

शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ ।उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥ ११ ॥

Segmented

शाकद्वीपस्य संक्षेपो यथावद् भरत-ऋषभ उक्त एष महा-राज किम् अन्यत् श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
शाकद्वीपस्य शाकद्वीप pos=n,g=m,c=6,n=s
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उक्त वच् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat