Original

तत्र पुण्या जनपदा न तत्र म्रियते जनः ।कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ १० ॥

Segmented

तत्र पुण्या जनपदा न तत्र म्रियते जनः कुत एव हि दुर्भिक्षम् क्षमा-तेजः-युताः हि ते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुण्या पुण्य pos=a,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
म्रियते मृ pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
कुत कुतस् pos=i
एव एव pos=i
हि हि pos=i
दुर्भिक्षम् दुर्भिक्ष pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,comp=y
तेजः तेजस् pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p