Original

धृतराष्ट्र उवाच ।जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय ।विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच जम्बूखण्डः त्वया प्रोक्तो यथावद् इह संजय विष्कम्भम् अस्य प्रब्रूहि परिमाणम् च तत्त्वतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जम्बूखण्डः जम्बूखण्ड pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
यथावद् यथावत् pos=i
इह इह pos=i
संजय संजय pos=n,g=m,c=8,n=s
विष्कम्भम् विष्कम्भ pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s