Original

कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम ।कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः ॥ ९ ॥

Segmented

कौन्तेयस् त्वम् न राधेयो विदितो नारदान् मम कृष्णद्वैपायनाच् च एव केशवाच् च न संशयः

Analysis

Word Lemma Parse
कौन्तेयस् कौन्तेय pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
नारदान् नारद pos=n,g=m,c=5,n=s
मम मद् pos=n,g=,c=6,n=s
कृष्णद्वैपायनाच् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
केशवाच् केशव pos=n,g=m,c=5,n=s
pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s