Original

एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह ।यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् ॥ ८ ॥

Segmented

एह्य् एहि मे विप्रतीप स्पर्धसे त्वम् मया सह यदि माम् न अभिगच्छेथाः न ते श्रेयो भवेद् ध्रुवम्

Analysis

Word Lemma Parse
एह्य् pos=v,p=2,n=s,l=lot
एहि pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
विप्रतीप विप्रतीप pos=a,g=m,c=8,n=s
स्पर्धसे स्पृध् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिगच्छेथाः अभिगम् pos=v,p=2,n=s,l=vidhilin
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i