Original

रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना ॥ ७ ॥

Segmented

रहितम् धिष्ण्यम् आलोक्य समुत्सार्य च रक्षिणः पिता इव पुत्रम् गाङ्गेयः परिष्वज्य एक-बाहुना

Analysis

Word Lemma Parse
रहितम् रहित pos=a,g=n,c=2,n=s
धिष्ण्यम् धिष्ण्य pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
समुत्सार्य समुत्सारय् pos=vi
pos=i
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
एक एक pos=n,comp=y
बाहुना बाहु pos=n,g=m,c=3,n=s