Original

तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः ।शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ ६ ॥

Segmented

तत् श्रुत्वा कुरुवृद्धः स बलात् संवृत्त-लोचनः शनैः उद्वीक्ष्य स स्नेहम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुरुवृद्धः कुरुवृद्ध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
संवृत्त संवृत् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
उद्वीक्ष्य उद्वीक्ष् pos=vi
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan