Original

राधेयोऽहं कुरुश्रेष्ठ नित्यं चाक्षिगतस्तव ।द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ ५ ॥

Segmented

राधेयो ऽहम् कुरु-श्रेष्ठ नित्यम् च अक्षिगतः तव द्वेष्यो ऽत्यन्तम् अनागाः सन्न् इति च एनम् उवाच ह

Analysis

Word Lemma Parse
राधेयो राधेय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
pos=i
अक्षिगतः अक्षिगत pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
ऽत्यन्तम् अत्यन्तम् pos=i
अनागाः अनागस् pos=a,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i