Original

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः ।अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ ४ ॥

Segmented

निमीलित-अक्षम् तम् वीरम् स अश्रु-कण्ठः तदा वृषः अभ्येत्य पादयोस् तस्य निपपात महा-द्युतिः

Analysis

Word Lemma Parse
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षम् अक्ष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
तदा तदा pos=i
वृषः वृष pos=n,g=m,c=1,n=s
अभ्येत्य अभ्ये pos=vi
पादयोस् पाद pos=n,g=m,c=7,n=d
तस्य तद् pos=n,g=m,c=6,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s