Original

संजय उवाच ।एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च ।राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥ ३४ ॥

Segmented

संजय उवाच एवम् ब्रुवन्तम् गाङ्गेयम् अभिवाद्य प्रसाद्य च राधेयो रथम् आरुह्य प्रायात् तव सुतम् प्रति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
प्रसाद्य प्रसादय् pos=vi
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i