Original

प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया ।न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ ३३ ॥

Segmented

प्रशमे हि कृतो यत्नः सु चिरात् सु चिरम् मया न च एव शकितः कर्तुम् यतो धर्मस् ततो जयः

Analysis

Word Lemma Parse
प्रशमे प्रशम pos=n,g=m,c=7,n=s
हि हि pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्नः यत्न pos=n,g=m,c=1,n=s
सु सु pos=i
चिरात् चिरात् pos=i
सु सु pos=i
चिरम् चिरम् pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
pos=i
एव एव pos=i
शकितः शक् pos=va,g=m,c=1,n=s,f=part
कर्तुम् कृ pos=vi
यतो यतस् pos=i
धर्मस् धर्म pos=n,g=m,c=1,n=s
ततो ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s