Original

युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः ।धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३२ ॥

Segmented

युध्यस्व निरहंकारो बल-वीर्य-व्यपाश्रयः धर्मो हि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते

Analysis

Word Lemma Parse
युध्यस्व युध् pos=v,p=2,n=s,l=lot
निरहंकारो निरहंकार pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
युद्धाच् युद्ध pos=n,g=n,c=5,n=s
छ्रेयो श्रेयस् pos=a,g=n,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat