Original

विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि ।यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ ३० ॥

Segmented

विमन्युः गत-संरम्भः कुरु कर्म नृपस्य हि यथाशक्ति यथोत्साहम् सताम् वृत्तेषु वृत्तवान्

Analysis

Word Lemma Parse
विमन्युः विमन्यु pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
संरम्भः संरम्भ pos=n,g=m,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
हि हि pos=i
यथाशक्ति यथाशक्ति pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तेषु वृत्त pos=n,g=n,c=7,n=p
वृत्तवान् वृत् pos=va,g=m,c=1,n=s,f=part