Original

स ददर्श महात्मानं शरतल्पगतं तदा ।जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् ॥ ३ ॥

Segmented

स ददर्श महात्मानम् शर-तल्प-गतम् तदा जन्म-शय्या-गतम् देवम् कार्त्तिकेयम् इव प्रभुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
जन्म जन्मन् pos=n,comp=y
शय्या शय्या pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
देवम् देव pos=n,g=m,c=2,n=s
कार्त्तिकेयम् कार्त्तिकेय pos=n,g=m,c=2,n=s
इव इव pos=i
प्रभुम् प्रभु pos=a,g=m,c=2,n=s