Original

भीष्म उवाच ।न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् ।अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ २९ ॥

Segmented

भीष्म उवाच न चेद् शक्यम् अथ उत्स्रष्टुम् वैरम् एतत् सु दारुणम् अनुजानामि कर्ण त्वाम् युध्यस्व स्वर्ग-काम्या

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
चेद् चेद् pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अथ अथ pos=i
उत्स्रष्टुम् उत्सृज् pos=vi
वैरम् वैर pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
स्वर्ग स्वर्ग pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s