Original

दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा ।यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि ॥ २८ ॥

Segmented

दुरुक्तम् विप्रतीपम् वा संरम्भाच् चापलात् तथा यन् मया अपकृतम् किंचित् तद् अनुक्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
दुरुक्तम् दुरुक्त pos=n,g=n,c=1,n=s
विप्रतीपम् विप्रतीप pos=a,g=n,c=1,n=s
वा वा pos=i
संरम्भाच् संरम्भ pos=n,g=m,c=5,n=s
चापलात् चापल pos=n,g=n,c=5,n=s
तथा तथा pos=i
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुक्षन्तुम् अनुक्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat