Original

अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा ।अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ २७ ॥

Segmented

अनुजानीष्व माम् तात युद्धे प्रीत-मनाः सदा अनुज्ञातस् त्वया वीर युध्येयम् इति मे मतिः

Analysis

Word Lemma Parse
अनुजानीष्व अनुज्ञा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
अनुज्ञातस् अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
युध्येयम् युध् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s