Original

पाण्डवा वासुदेवश्च विदिता मम सर्वशः ।अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ॥ २६ ॥

Segmented

पाण्डवा वासुदेवः च विदिता मम सर्वशः अजेयाः पुरुषैः अन्यैः इति तांः च उत्सहामहे

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
विदिता विद् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
सर्वशः सर्वशस् pos=i
अजेयाः अजेय pos=a,g=m,c=1,n=p
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
इति इति pos=i
तांः तद् pos=n,g=m,c=2,n=p
pos=i
उत्सहामहे उत्सह् pos=v,p=1,n=p,l=lat