Original

अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् ।दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ २४ ॥

Segmented

अवश्य-भावी वै यो ऽर्थो न स शक्यो निवर्तितुम् दैवम् पुरुषकारेण को निवर्तितुम् उत्सहेत्

Analysis

Word Lemma Parse
अवश्य अवश्य pos=a,comp=y
भावी भाविन् pos=a,g=m,c=1,n=s
वै वै pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
निवर्तितुम् निवृत् pos=vi
दैवम् दैव pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
को pos=n,g=m,c=1,n=s
निवर्तितुम् निवृत् pos=vi
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin