Original

वसु चैव शरीरं च यदुदारं तथा यशः ।सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् ॥ २३ ॥

Segmented

वसु च एव शरीरम् च यद् उदारम् तथा यशः सर्वम् दुर्योधनस्य अर्थे त्यक्तम् मे भूरि-दक्षिण कोपिताः पाण्डवा नित्यम् मया आश्रित्य सुयोधनम्

Analysis

Word Lemma Parse
वसु वसु pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
उदारम् उदार pos=a,g=n,c=1,n=s
तथा तथा pos=i
यशः यशस् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
भूरि भूरि pos=n,comp=y
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
कोपिताः कोपय् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
मया मद् pos=n,g=,c=3,n=s
आश्रित्य आश्रि pos=vi
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s