Original

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः ।भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ २२ ॥

Segmented

अवकीर्णस् त्व् अहम् कुन्त्या सूतेन च विवर्धितः भुक्त्वा दुर्योधन-ऐश्वर्यम् न मिथ्या कर्तुम् उत्सहे

Analysis

Word Lemma Parse
अवकीर्णस् अवकृ pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
सूतेन सूत pos=n,g=m,c=3,n=s
pos=i
विवर्धितः विवर्धय् pos=va,g=m,c=1,n=s,f=part
भुक्त्वा भुज् pos=vi
दुर्योधन दुर्योधन pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
pos=i
मिथ्या मिथ्या pos=i
कर्तुम् कृ pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat