Original

कर्ण उवाच ।जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः ।यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः ॥ २१ ॥

Segmented

कर्ण उवाच जानाम्य् अहम् महा-प्राज्ञैः सर्वम् एतन् न संशयः यथा वदसि दुर्धर्ष कौन्तेयो ऽहम् न सूतजः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानाम्य् ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतन् एतद् pos=n,g=n,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
सूतजः सूतज pos=n,g=m,c=1,n=s