Original

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।ईषदागतसंत्रासः त्वरयोपजगाम ह ॥ २ ॥

Segmented

श्रुत्वा तु निहतम् भीष्मम् राधेयः पुरुष-ऋषभः ईषद् आगत-संत्रासः त्वरया उपजगाम ह

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
ईषद् ईषत् pos=i
आगत आगम् pos=va,comp=y,f=part
संत्रासः संत्रास pos=n,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
pos=i