Original

सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन ।संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ १९ ॥

Segmented

सोदर्याः पाण्डवा वीरा भ्रातरस् ते अरि-सूदन संगच्छ तैः महा-बाहो मम चेद् इच्छसि प्रियम्

Analysis

Word Lemma Parse
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
संगच्छ संगम् pos=v,p=2,n=s,l=lot
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
चेद् चेद् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s