Original

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ १८ ॥

Segmented

व्यपनीतो ऽद्य मन्युः मे यस् त्वाम् प्रति पुरा कृतः दैवम् पुरुषकारेण न शक्यम् अतिवर्तितुम्

Analysis

Word Lemma Parse
व्यपनीतो व्यपनी pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
पुरा पुरा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
दैवम् दैव pos=n,g=n,c=1,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अतिवर्तितुम् अतिवृत् pos=vi