Original

ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः ।देवगर्भोऽजितः संख्ये मनुष्यैरधिको भुवि ॥ १७ ॥

Segmented

ब्रह्मण्यः सत्य-वादी च तेजसा अर्कः इव अपरः देव-गर्भः ऽजितः संख्ये मनुष्यैः अधिको भुवि

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
अर्कः अर्क pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
ऽजितः अजित pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
अधिको अधिक pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s