Original

कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता ।तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ १५ ॥

Segmented

कर्ण राज-पुरम् गत्वा त्वया एकेन धनुष्मता तस्य अर्थे कुरु-राजस्य राजानो मृदिता युधि

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
धनुष्मता धनुष्मत् pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
मृदिता मृद् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s