Original

इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा ।सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ १४ ॥

Segmented

इष्वस्त्रे भार-संधाने लाघवे अस्त्र-बले तथा सदृशः फल्गुनेन असि कृष्णेन च महात्मना

Analysis

Word Lemma Parse
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
भार भार pos=n,comp=y
संधाने संधान pos=n,g=n,c=7,n=s
लाघवे लाघव pos=n,g=n,c=7,n=s
अस्त्र अस्त्र pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
तथा तथा pos=i
सदृशः सदृश pos=a,g=m,c=1,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s