Original

न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम ।कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ॥ १३ ॥

Segmented

न त्वया सदृशः कश्चित् पुरुषेष्व् अमर-उपमैः कुल-भेदम् च मत्वा अहम् सदा परुषम् उक्तवान्

Analysis

Word Lemma Parse
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुरुषेष्व् पुरुष pos=n,g=m,c=7,n=p
अमर अमर pos=n,comp=y
उपमैः उपम pos=a,g=m,c=8,n=s
कुल कुल pos=n,comp=y
भेदम् भेद pos=n,g=m,c=2,n=s
pos=i
मत्वा मन् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
परुषम् परुष pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part